Conjugation tables of bhuj_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhunajmi bhuñjvaḥ bhuñjmaḥ
Secondbhunakṣi bhuṅkthaḥ bhuṅktha
Thirdbhunakti bhuṅktaḥ bhuñjanti


MiddleSingularDualPlural
Firstbhuñje bhuñjvahe bhuñjmahe
Secondbhuṅkṣe bhuñjāthe bhuṅgdhve
Thirdbhuṅkte bhuñjāte bhuñjate


PassiveSingularDualPlural
Firstbhujye bhujyāvahe bhujyāmahe
Secondbhujyase bhujyethe bhujyadhve
Thirdbhujyate bhujyete bhujyante


Imperfect

ActiveSingularDualPlural
Firstabhunajam abhuñjva abhuñjma
Secondabhunak abhuṅktam abhuṅkta
Thirdabhunak abhuṅktām abhuñjan


MiddleSingularDualPlural
Firstabhuñji abhuñjvahi abhuñjmahi
Secondabhuṅkthāḥ abhuñjāthām abhuṅgdhvam
Thirdabhuṅkta abhuñjātām abhuñjata


PassiveSingularDualPlural
Firstabhujye abhujyāvahi abhujyāmahi
Secondabhujyathāḥ abhujyethām abhujyadhvam
Thirdabhujyata abhujyetām abhujyanta


Optative

ActiveSingularDualPlural
Firstbhuñjyām bhuñjīyām bhuñjyāva bhuñjyāma
Secondbhuñjyāḥ bhuñjīyāḥ bhuñjyātam bhuñjyāta
Thirdbhuñjyāt bhuñjīyāt bhuñjyātām bhuñjyuḥ


MiddleSingularDualPlural
Firstbhuñjīya bhuñjīvahi bhuñjīmahi
Secondbhuñjīthāḥ bhuñjīyāthām bhuñjīdhvam
Thirdbhuñjīta bhuñjīyātām bhuñjīran


PassiveSingularDualPlural
Firstbhujyeya bhujyevahi bhujyemahi
Secondbhujyethāḥ bhujyeyāthām bhujyedhvam
Thirdbhujyeta bhujyeyātām bhujyeran


Imperative

ActiveSingularDualPlural
Firstbhunajāni bhunajāva bhunajāma
Secondbhuṅgdhi bhuṅktam bhuṅkta
Thirdbhunaktu bhuṅktām bhuñjantu


MiddleSingularDualPlural
Firstbhunajai bhunajāvahai bhunajāmahai
Secondbhuṅkṣva bhuñjāthām bhuṅgdhvam
Thirdbhuṅktām bhuñjātām bhuñjatām


PassiveSingularDualPlural
Firstbhujyai bhujyāvahai bhujyāmahai
Secondbhujyasva bhujyethām bhujyadhvam
Thirdbhujyatām bhujyetām bhujyantām


Future

ActiveSingularDualPlural
Firstbhokṣyāmi bhokṣyāvaḥ bhokṣyāmaḥ
Secondbhokṣyasi bhokṣyathaḥ bhokṣyatha
Thirdbhokṣyati bhokṣyataḥ bhokṣyanti


MiddleSingularDualPlural
Firstbhokṣye bhokṣyāvahe bhokṣyāmahe
Secondbhokṣyase bhokṣyethe bhokṣyadhve
Thirdbhokṣyate bhokṣyete bhokṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhoktāsmi bhoktāsvaḥ bhoktāsmaḥ
Secondbhoktāsi bhoktāsthaḥ bhoktāstha
Thirdbhoktā bhoktārau bhoktāraḥ


Perfect

ActiveSingularDualPlural
Firstbubhoja bubhujiva bubhujima
Secondbubhojitha bubhujathuḥ bubhuja
Thirdbubhoja bubhujatuḥ bubhujuḥ


MiddleSingularDualPlural
Firstbubhuje bubhujivahe bubhujimahe
Secondbubhujiṣe bubhujāthe bubhujidhve
Thirdbubhuje bubhujāte bubhujire


Benedictive

ActiveSingularDualPlural
Firstbhujyāsam bhujyāsva bhujyāsma
Secondbhujyāḥ bhujyāstam bhujyāsta
Thirdbhujyāt bhujyāstām bhujyāsuḥ

Participles

Past Passive Participle
bhukta m. n. bhuktā f.

Past Active Participle
bhuktavat m. n. bhuktavatī f.

Present Active Participle
bhuñjat m. n. bhuñjatī f.

Present Middle Participle
bhuñjāna m. n. bhuñjānā f.

Present Passive Participle
bhujyamāna m. n. bhujyamānā f.

Future Active Participle
bhokṣyat m. n. bhokṣyantī f.

Future Middle Participle
bhokṣyamāṇa m. n. bhokṣyamāṇā f.

Future Passive Participle
bhoktavya m. n. bhoktavyā f.

Future Passive Participle
bhogya m. n. bhogyā f.

Future Passive Participle
bhojanīya m. n. bhojanīyā f.

Perfect Active Participle
bubhujvas m. n. bubhujuṣī f.

Perfect Middle Participle
bubhujāna m. n. bubhujānā f.

Indeclinable forms

Infinitive
bhoktum

Absolutive
bhuktvā

Absolutive
-bhujya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhojayāmi bhuñjāpayāmi bhojayāvaḥ bhuñjāpayāvaḥ bhojayāmaḥ bhuñjāpayāmaḥ
Secondbhojayasi bhuñjāpayasi bhojayathaḥ bhuñjāpayathaḥ bhojayatha bhuñjāpayatha
Thirdbhojayati bhuñjāpayati bhojayataḥ bhuñjāpayataḥ bhojayanti bhuñjāpayanti


MiddleSingularDualPlural
Firstbhojaye bhuñjāpaye bhojayāvahe bhuñjāpayāvahe bhojayāmahe bhuñjāpayāmahe
Secondbhojayase bhuñjāpayase bhojayethe bhuñjāpayethe bhojayadhve bhuñjāpayadhve
Thirdbhojayate bhuñjāpayate bhojayete bhuñjāpayete bhojayante bhuñjāpayante


PassiveSingularDualPlural
Firstbhojye bhuñjāpye bhojyāvahe bhuñjāpyāvahe bhojyāmahe bhuñjāpyāmahe
Secondbhojyase bhuñjāpyase bhojyethe bhuñjāpyethe bhojyadhve bhuñjāpyadhve
Thirdbhojyate bhuñjāpyate bhojyete bhuñjāpyete bhojyante bhuñjāpyante


Imperfect

ActiveSingularDualPlural
Firstabhojayam abhuñjāpayam abhojayāva abhuñjāpayāva abhojayāma abhuñjāpayāma
Secondabhojayaḥ abhuñjāpayaḥ abhojayatam abhuñjāpayatam abhojayata abhuñjāpayata
Thirdabhojayat abhuñjāpayat abhojayatām abhuñjāpayatām abhojayan abhuñjāpayan


MiddleSingularDualPlural
Firstabhojaye abhuñjāpaye abhojayāvahi abhuñjāpayāvahi abhojayāmahi abhuñjāpayāmahi
Secondabhojayathāḥ abhuñjāpayathāḥ abhojayethām abhuñjāpayethām abhojayadhvam abhuñjāpayadhvam
Thirdabhojayata abhuñjāpayata abhojayetām abhuñjāpayetām abhojayanta abhuñjāpayanta


PassiveSingularDualPlural
Firstabhojye abhuñjāpye abhojyāvahi abhuñjāpyāvahi abhojyāmahi abhuñjāpyāmahi
Secondabhojyathāḥ abhuñjāpyathāḥ abhojyethām abhuñjāpyethām abhojyadhvam abhuñjāpyadhvam
Thirdabhojyata abhuñjāpyata abhojyetām abhuñjāpyetām abhojyanta abhuñjāpyanta


Optative

ActiveSingularDualPlural
Firstbhojayeyam bhuñjāpayeyam bhojayeva bhuñjāpayeva bhojayema bhuñjāpayema
Secondbhojayeḥ bhuñjāpayeḥ bhojayetam bhuñjāpayetam bhojayeta bhuñjāpayeta
Thirdbhojayet bhuñjāpayet bhojayetām bhuñjāpayetām bhojayeyuḥ bhuñjāpayeyuḥ


MiddleSingularDualPlural
Firstbhojayeya bhuñjāpayeya bhojayevahi bhuñjāpayevahi bhojayemahi bhuñjāpayemahi
Secondbhojayethāḥ bhuñjāpayethāḥ bhojayeyāthām bhuñjāpayeyāthām bhojayedhvam bhuñjāpayedhvam
Thirdbhojayeta bhuñjāpayeta bhojayeyātām bhuñjāpayeyātām bhojayeran bhuñjāpayeran


PassiveSingularDualPlural
Firstbhojyeya bhuñjāpyeya bhojyevahi bhuñjāpyevahi bhojyemahi bhuñjāpyemahi
Secondbhojyethāḥ bhuñjāpyethāḥ bhojyeyāthām bhuñjāpyeyāthām bhojyedhvam bhuñjāpyedhvam
Thirdbhojyeta bhuñjāpyeta bhojyeyātām bhuñjāpyeyātām bhojyeran bhuñjāpyeran


Imperative

ActiveSingularDualPlural
Firstbhojayāni bhuñjāpayāni bhojayāva bhuñjāpayāva bhojayāma bhuñjāpayāma
Secondbhojaya bhuñjāpaya bhojayatam bhuñjāpayatam bhojayata bhuñjāpayata
Thirdbhojayatu bhuñjāpayatu bhojayatām bhuñjāpayatām bhojayantu bhuñjāpayantu


MiddleSingularDualPlural
Firstbhojayai bhuñjāpayai bhojayāvahai bhuñjāpayāvahai bhojayāmahai bhuñjāpayāmahai
Secondbhojayasva bhuñjāpayasva bhojayethām bhuñjāpayethām bhojayadhvam bhuñjāpayadhvam
Thirdbhojayatām bhuñjāpayatām bhojayetām bhuñjāpayetām bhojayantām bhuñjāpayantām


PassiveSingularDualPlural
Firstbhojyai bhuñjāpyai bhojyāvahai bhuñjāpyāvahai bhojyāmahai bhuñjāpyāmahai
Secondbhojyasva bhuñjāpyasva bhojyethām bhuñjāpyethām bhojyadhvam bhuñjāpyadhvam
Thirdbhojyatām bhuñjāpyatām bhojyetām bhuñjāpyetām bhojyantām bhuñjāpyantām


Future

ActiveSingularDualPlural
Firstbhojayiṣyāmi bhuñjāpayiṣyāmi bhojayiṣyāvaḥ bhuñjāpayiṣyāvaḥ bhojayiṣyāmaḥ bhuñjāpayiṣyāmaḥ
Secondbhojayiṣyasi bhuñjāpayiṣyasi bhojayiṣyathaḥ bhuñjāpayiṣyathaḥ bhojayiṣyatha bhuñjāpayiṣyatha
Thirdbhojayiṣyati bhuñjāpayiṣyati bhojayiṣyataḥ bhuñjāpayiṣyataḥ bhojayiṣyanti bhuñjāpayiṣyanti


MiddleSingularDualPlural
Firstbhojayiṣye bhuñjāpayiṣye bhojayiṣyāvahe bhuñjāpayiṣyāvahe bhojayiṣyāmahe bhuñjāpayiṣyāmahe
Secondbhojayiṣyase bhuñjāpayiṣyase bhojayiṣyethe bhuñjāpayiṣyethe bhojayiṣyadhve bhuñjāpayiṣyadhve
Thirdbhojayiṣyate bhuñjāpayiṣyate bhojayiṣyete bhuñjāpayiṣyete bhojayiṣyante bhuñjāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhojayitāsmi bhuñjāpayitāsmi bhojayitāsvaḥ bhuñjāpayitāsvaḥ bhojayitāsmaḥ bhuñjāpayitāsmaḥ
Secondbhojayitāsi bhuñjāpayitāsi bhojayitāsthaḥ bhuñjāpayitāsthaḥ bhojayitāstha bhuñjāpayitāstha
Thirdbhojayitā bhuñjāpayitā bhojayitārau bhuñjāpayitārau bhojayitāraḥ bhuñjāpayitāraḥ

Participles

Past Passive Participle
bhojita m. n. bhojitā f.

Past Passive Participle
bhuñjāpita m. n. bhuñjāpitā f.

Past Active Participle
bhuñjāpitavat m. n. bhuñjāpitavatī f.

Past Active Participle
bhojitavat m. n. bhojitavatī f.

Present Active Participle
bhojayat m. n. bhojayantī f.

Present Active Participle
bhuñjāpayat m. n. bhuñjāpayantī f.

Present Middle Participle
bhuñjāpayamāna m. n. bhuñjāpayamānā f.

Present Middle Participle
bhojayamāna m. n. bhojayamānā f.

Present Passive Participle
bhojyamāna m. n. bhojyamānā f.

Present Passive Participle
bhuñjāpyamāna m. n. bhuñjāpyamānā f.

Future Active Participle
bhuñjāpayiṣyat m. n. bhuñjāpayiṣyantī f.

Future Active Participle
bhojayiṣyat m. n. bhojayiṣyantī f.

Future Middle Participle
bhojayiṣyamāṇa m. n. bhojayiṣyamāṇā f.

Future Middle Participle
bhuñjāpayiṣyamāṇa m. n. bhuñjāpayiṣyamāṇā f.

Future Passive Participle
bhuñjāpya m. n. bhuñjāpyā f.

Future Passive Participle
bhuñjāpanīya m. n. bhuñjāpanīyā f.

Future Passive Participle
bhuñjāpayitavya m. n. bhuñjāpayitavyā f.

Future Passive Participle
bhojya m. n. bhojyā f.

Future Passive Participle
bhojanīya m. n. bhojanīyā f.

Future Passive Participle
bhojayitavya m. n. bhojayitavyā f.

Indeclinable forms

Infinitive
bhojayitum

Infinitive
bhuñjāpayitum

Absolutive
bhojayitvā

Absolutive
bhuñjāpayitvā

Absolutive
-bhojya

Absolutive
-bhuñjāpya

Periphrastic Perfect
bhojayām

Periphrastic Perfect
bhuñjāpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstbubhukṣāmi bubhukṣāvaḥ bubhukṣāmaḥ
Secondbubhukṣasi bubhukṣathaḥ bubhukṣatha
Thirdbubhukṣati bubhukṣataḥ bubhukṣanti


PassiveSingularDualPlural
Firstbubhukṣye bubhukṣyāvahe bubhukṣyāmahe
Secondbubhukṣyase bubhukṣyethe bubhukṣyadhve
Thirdbubhukṣyate bubhukṣyete bubhukṣyante


Imperfect

ActiveSingularDualPlural
Firstabubhukṣam abubhukṣāva abubhukṣāma
Secondabubhukṣaḥ abubhukṣatam abubhukṣata
Thirdabubhukṣat abubhukṣatām abubhukṣan


PassiveSingularDualPlural
Firstabubhukṣye abubhukṣyāvahi abubhukṣyāmahi
Secondabubhukṣyathāḥ abubhukṣyethām abubhukṣyadhvam
Thirdabubhukṣyata abubhukṣyetām abubhukṣyanta


Optative

ActiveSingularDualPlural
Firstbubhukṣeyam bubhukṣeva bubhukṣema
Secondbubhukṣeḥ bubhukṣetam bubhukṣeta
Thirdbubhukṣet bubhukṣetām bubhukṣeyuḥ


PassiveSingularDualPlural
Firstbubhukṣyeya bubhukṣyevahi bubhukṣyemahi
Secondbubhukṣyethāḥ bubhukṣyeyāthām bubhukṣyedhvam
Thirdbubhukṣyeta bubhukṣyeyātām bubhukṣyeran


Imperative

ActiveSingularDualPlural
Firstbubhukṣāṇi bubhukṣāva bubhukṣāma
Secondbubhukṣa bubhukṣatam bubhukṣata
Thirdbubhukṣatu bubhukṣatām bubhukṣantu


PassiveSingularDualPlural
Firstbubhukṣyai bubhukṣyāvahai bubhukṣyāmahai
Secondbubhukṣyasva bubhukṣyethām bubhukṣyadhvam
Thirdbubhukṣyatām bubhukṣyetām bubhukṣyantām


Future

ActiveSingularDualPlural
Firstbubhukṣyāmi bubhukṣyāvaḥ bubhukṣyāmaḥ
Secondbubhukṣyasi bubhukṣyathaḥ bubhukṣyatha
Thirdbubhukṣyati bubhukṣyataḥ bubhukṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbubhukṣitāsmi bubhukṣitāsvaḥ bubhukṣitāsmaḥ
Secondbubhukṣitāsi bubhukṣitāsthaḥ bubhukṣitāstha
Thirdbubhukṣitā bubhukṣitārau bubhukṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbububhukṣa bububhukṣiva bububhukṣima
Secondbububhukṣitha bububhukṣathuḥ bububhukṣa
Thirdbububhukṣa bububhukṣatuḥ bububhukṣuḥ

Participles

Past Passive Participle
bubhukṣita m. n. bubhukṣitā f.

Past Active Participle
bubhukṣitavat m. n. bubhukṣitavatī f.

Present Active Participle
bubhukṣat m. n. bubhukṣantī f.

Present Passive Participle
bubhukṣyamāṇa m. n. bubhukṣyamāṇā f.

Future Active Participle
bubhukṣyat m. n. bubhukṣyantī f.

Future Passive Participle
bubhukṣaṇīya m. n. bubhukṣaṇīyā f.

Future Passive Participle
bubhukṣya m. n. bubhukṣyā f.

Future Passive Participle
bubhukṣitavya m. n. bubhukṣitavyā f.

Perfect Active Participle
bububhukṣvas m. n. bububhukṣuṣī f.

Indeclinable forms

Infinitive
bubhukṣitum

Absolutive
bubhukṣitvā

Absolutive
-bubhukṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria