Declension table of ?bhojita

Deva

MasculineSingularDualPlural
Nominativebhojitaḥ bhojitau bhojitāḥ
Vocativebhojita bhojitau bhojitāḥ
Accusativebhojitam bhojitau bhojitān
Instrumentalbhojitena bhojitābhyām bhojitaiḥ bhojitebhiḥ
Dativebhojitāya bhojitābhyām bhojitebhyaḥ
Ablativebhojitāt bhojitābhyām bhojitebhyaḥ
Genitivebhojitasya bhojitayoḥ bhojitānām
Locativebhojite bhojitayoḥ bhojiteṣu

Compound bhojita -

Adverb -bhojitam -bhojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria