Declension table of ?bhojitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhojitaḥ | bhojitau | bhojitāḥ |
Vocative | bhojita | bhojitau | bhojitāḥ |
Accusative | bhojitam | bhojitau | bhojitān |
Instrumental | bhojitena | bhojitābhyām | bhojitaiḥ bhojitebhiḥ |
Dative | bhojitāya | bhojitābhyām | bhojitebhyaḥ |
Ablative | bhojitāt | bhojitābhyām | bhojitebhyaḥ |
Genitive | bhojitasya | bhojitayoḥ | bhojitānām |
Locative | bhojite | bhojitayoḥ | bhojiteṣu |