Declension table of ?bhojayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhojayiṣyan bhojayiṣyantau bhojayiṣyantaḥ
Vocativebhojayiṣyan bhojayiṣyantau bhojayiṣyantaḥ
Accusativebhojayiṣyantam bhojayiṣyantau bhojayiṣyataḥ
Instrumentalbhojayiṣyatā bhojayiṣyadbhyām bhojayiṣyadbhiḥ
Dativebhojayiṣyate bhojayiṣyadbhyām bhojayiṣyadbhyaḥ
Ablativebhojayiṣyataḥ bhojayiṣyadbhyām bhojayiṣyadbhyaḥ
Genitivebhojayiṣyataḥ bhojayiṣyatoḥ bhojayiṣyatām
Locativebhojayiṣyati bhojayiṣyatoḥ bhojayiṣyatsu

Compound bhojayiṣyat -

Adverb -bhojayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria