Declension table of ?bubhukṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣitavatī | bubhukṣitavatyau | bubhukṣitavatyaḥ |
Vocative | bubhukṣitavati | bubhukṣitavatyau | bubhukṣitavatyaḥ |
Accusative | bubhukṣitavatīm | bubhukṣitavatyau | bubhukṣitavatīḥ |
Instrumental | bubhukṣitavatyā | bubhukṣitavatībhyām | bubhukṣitavatībhiḥ |
Dative | bubhukṣitavatyai | bubhukṣitavatībhyām | bubhukṣitavatībhyaḥ |
Ablative | bubhukṣitavatyāḥ | bubhukṣitavatībhyām | bubhukṣitavatībhyaḥ |
Genitive | bubhukṣitavatyāḥ | bubhukṣitavatyoḥ | bubhukṣitavatīnām |
Locative | bubhukṣitavatyām | bubhukṣitavatyoḥ | bubhukṣitavatīṣu |