Declension table of ?bubhukṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣantī | bubhukṣantyau | bubhukṣantyaḥ |
Vocative | bubhukṣanti | bubhukṣantyau | bubhukṣantyaḥ |
Accusative | bubhukṣantīm | bubhukṣantyau | bubhukṣantīḥ |
Instrumental | bubhukṣantyā | bubhukṣantībhyām | bubhukṣantībhiḥ |
Dative | bubhukṣantyai | bubhukṣantībhyām | bubhukṣantībhyaḥ |
Ablative | bubhukṣantyāḥ | bubhukṣantībhyām | bubhukṣantībhyaḥ |
Genitive | bubhukṣantyāḥ | bubhukṣantyoḥ | bubhukṣantīnām |
Locative | bubhukṣantyām | bubhukṣantyoḥ | bubhukṣantīṣu |