Declension table of ?bhuñjāpyamāna

Deva

NeuterSingularDualPlural
Nominativebhuñjāpyamānam bhuñjāpyamāne bhuñjāpyamānāni
Vocativebhuñjāpyamāna bhuñjāpyamāne bhuñjāpyamānāni
Accusativebhuñjāpyamānam bhuñjāpyamāne bhuñjāpyamānāni
Instrumentalbhuñjāpyamānena bhuñjāpyamānābhyām bhuñjāpyamānaiḥ
Dativebhuñjāpyamānāya bhuñjāpyamānābhyām bhuñjāpyamānebhyaḥ
Ablativebhuñjāpyamānāt bhuñjāpyamānābhyām bhuñjāpyamānebhyaḥ
Genitivebhuñjāpyamānasya bhuñjāpyamānayoḥ bhuñjāpyamānānām
Locativebhuñjāpyamāne bhuñjāpyamānayoḥ bhuñjāpyamāneṣu

Compound bhuñjāpyamāna -

Adverb -bhuñjāpyamānam -bhuñjāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria