Declension table of ?bhojitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhojitavān | bhojitavantau | bhojitavantaḥ |
Vocative | bhojitavan | bhojitavantau | bhojitavantaḥ |
Accusative | bhojitavantam | bhojitavantau | bhojitavataḥ |
Instrumental | bhojitavatā | bhojitavadbhyām | bhojitavadbhiḥ |
Dative | bhojitavate | bhojitavadbhyām | bhojitavadbhyaḥ |
Ablative | bhojitavataḥ | bhojitavadbhyām | bhojitavadbhyaḥ |
Genitive | bhojitavataḥ | bhojitavatoḥ | bhojitavatām |
Locative | bhojitavati | bhojitavatoḥ | bhojitavatsu |