Declension table of ?bhuñjāpayitavyā

Deva

FeminineSingularDualPlural
Nominativebhuñjāpayitavyā bhuñjāpayitavye bhuñjāpayitavyāḥ
Vocativebhuñjāpayitavye bhuñjāpayitavye bhuñjāpayitavyāḥ
Accusativebhuñjāpayitavyām bhuñjāpayitavye bhuñjāpayitavyāḥ
Instrumentalbhuñjāpayitavyayā bhuñjāpayitavyābhyām bhuñjāpayitavyābhiḥ
Dativebhuñjāpayitavyāyai bhuñjāpayitavyābhyām bhuñjāpayitavyābhyaḥ
Ablativebhuñjāpayitavyāyāḥ bhuñjāpayitavyābhyām bhuñjāpayitavyābhyaḥ
Genitivebhuñjāpayitavyāyāḥ bhuñjāpayitavyayoḥ bhuñjāpayitavyānām
Locativebhuñjāpayitavyāyām bhuñjāpayitavyayoḥ bhuñjāpayitavyāsu

Adverb -bhuñjāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria