Declension table of ?bhuñjāpitavatī

Deva

FeminineSingularDualPlural
Nominativebhuñjāpitavatī bhuñjāpitavatyau bhuñjāpitavatyaḥ
Vocativebhuñjāpitavati bhuñjāpitavatyau bhuñjāpitavatyaḥ
Accusativebhuñjāpitavatīm bhuñjāpitavatyau bhuñjāpitavatīḥ
Instrumentalbhuñjāpitavatyā bhuñjāpitavatībhyām bhuñjāpitavatībhiḥ
Dativebhuñjāpitavatyai bhuñjāpitavatībhyām bhuñjāpitavatībhyaḥ
Ablativebhuñjāpitavatyāḥ bhuñjāpitavatībhyām bhuñjāpitavatībhyaḥ
Genitivebhuñjāpitavatyāḥ bhuñjāpitavatyoḥ bhuñjāpitavatīnām
Locativebhuñjāpitavatyām bhuñjāpitavatyoḥ bhuñjāpitavatīṣu

Compound bhuñjāpitavati - bhuñjāpitavatī -

Adverb -bhuñjāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria