Declension table of ?bubhukṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣaṇīyam | bubhukṣaṇīye | bubhukṣaṇīyāni |
Vocative | bubhukṣaṇīya | bubhukṣaṇīye | bubhukṣaṇīyāni |
Accusative | bubhukṣaṇīyam | bubhukṣaṇīye | bubhukṣaṇīyāni |
Instrumental | bubhukṣaṇīyena | bubhukṣaṇīyābhyām | bubhukṣaṇīyaiḥ |
Dative | bubhukṣaṇīyāya | bubhukṣaṇīyābhyām | bubhukṣaṇīyebhyaḥ |
Ablative | bubhukṣaṇīyāt | bubhukṣaṇīyābhyām | bubhukṣaṇīyebhyaḥ |
Genitive | bubhukṣaṇīyasya | bubhukṣaṇīyayoḥ | bubhukṣaṇīyānām |
Locative | bubhukṣaṇīye | bubhukṣaṇīyayoḥ | bubhukṣaṇīyeṣu |