Declension table of ?bubhukṣaṇīya

Deva

NeuterSingularDualPlural
Nominativebubhukṣaṇīyam bubhukṣaṇīye bubhukṣaṇīyāni
Vocativebubhukṣaṇīya bubhukṣaṇīye bubhukṣaṇīyāni
Accusativebubhukṣaṇīyam bubhukṣaṇīye bubhukṣaṇīyāni
Instrumentalbubhukṣaṇīyena bubhukṣaṇīyābhyām bubhukṣaṇīyaiḥ
Dativebubhukṣaṇīyāya bubhukṣaṇīyābhyām bubhukṣaṇīyebhyaḥ
Ablativebubhukṣaṇīyāt bubhukṣaṇīyābhyām bubhukṣaṇīyebhyaḥ
Genitivebubhukṣaṇīyasya bubhukṣaṇīyayoḥ bubhukṣaṇīyānām
Locativebubhukṣaṇīye bubhukṣaṇīyayoḥ bubhukṣaṇīyeṣu

Compound bubhukṣaṇīya -

Adverb -bubhukṣaṇīyam -bubhukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria