Declension table of ?bhojayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhojayiṣyantī bhojayiṣyantyau bhojayiṣyantyaḥ
Vocativebhojayiṣyanti bhojayiṣyantyau bhojayiṣyantyaḥ
Accusativebhojayiṣyantīm bhojayiṣyantyau bhojayiṣyantīḥ
Instrumentalbhojayiṣyantyā bhojayiṣyantībhyām bhojayiṣyantībhiḥ
Dativebhojayiṣyantyai bhojayiṣyantībhyām bhojayiṣyantībhyaḥ
Ablativebhojayiṣyantyāḥ bhojayiṣyantībhyām bhojayiṣyantībhyaḥ
Genitivebhojayiṣyantyāḥ bhojayiṣyantyoḥ bhojayiṣyantīnām
Locativebhojayiṣyantyām bhojayiṣyantyoḥ bhojayiṣyantīṣu

Compound bhojayiṣyanti - bhojayiṣyantī -

Adverb -bhojayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria