Declension table of ?bubhukṣatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣan | bubhukṣantau | bubhukṣantaḥ |
Vocative | bubhukṣan | bubhukṣantau | bubhukṣantaḥ |
Accusative | bubhukṣantam | bubhukṣantau | bubhukṣataḥ |
Instrumental | bubhukṣatā | bubhukṣadbhyām | bubhukṣadbhiḥ |
Dative | bubhukṣate | bubhukṣadbhyām | bubhukṣadbhyaḥ |
Ablative | bubhukṣataḥ | bubhukṣadbhyām | bubhukṣadbhyaḥ |
Genitive | bubhukṣataḥ | bubhukṣatoḥ | bubhukṣatām |
Locative | bubhukṣati | bubhukṣatoḥ | bubhukṣatsu |