Declension table of ?bhojayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhojayiṣyamāṇaḥ bhojayiṣyamāṇau bhojayiṣyamāṇāḥ
Vocativebhojayiṣyamāṇa bhojayiṣyamāṇau bhojayiṣyamāṇāḥ
Accusativebhojayiṣyamāṇam bhojayiṣyamāṇau bhojayiṣyamāṇān
Instrumentalbhojayiṣyamāṇena bhojayiṣyamāṇābhyām bhojayiṣyamāṇaiḥ bhojayiṣyamāṇebhiḥ
Dativebhojayiṣyamāṇāya bhojayiṣyamāṇābhyām bhojayiṣyamāṇebhyaḥ
Ablativebhojayiṣyamāṇāt bhojayiṣyamāṇābhyām bhojayiṣyamāṇebhyaḥ
Genitivebhojayiṣyamāṇasya bhojayiṣyamāṇayoḥ bhojayiṣyamāṇānām
Locativebhojayiṣyamāṇe bhojayiṣyamāṇayoḥ bhojayiṣyamāṇeṣu

Compound bhojayiṣyamāṇa -

Adverb -bhojayiṣyamāṇam -bhojayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria