Declension table of ?bubhujāna

Deva

NeuterSingularDualPlural
Nominativebubhujānam bubhujāne bubhujānāni
Vocativebubhujāna bubhujāne bubhujānāni
Accusativebubhujānam bubhujāne bubhujānāni
Instrumentalbubhujānena bubhujānābhyām bubhujānaiḥ
Dativebubhujānāya bubhujānābhyām bubhujānebhyaḥ
Ablativebubhujānāt bubhujānābhyām bubhujānebhyaḥ
Genitivebubhujānasya bubhujānayoḥ bubhujānānām
Locativebubhujāne bubhujānayoḥ bubhujāneṣu

Compound bubhujāna -

Adverb -bubhujānam -bubhujānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria