Declension table of ?bhojayamāna

Deva

NeuterSingularDualPlural
Nominativebhojayamānam bhojayamāne bhojayamānāni
Vocativebhojayamāna bhojayamāne bhojayamānāni
Accusativebhojayamānam bhojayamāne bhojayamānāni
Instrumentalbhojayamānena bhojayamānābhyām bhojayamānaiḥ
Dativebhojayamānāya bhojayamānābhyām bhojayamānebhyaḥ
Ablativebhojayamānāt bhojayamānābhyām bhojayamānebhyaḥ
Genitivebhojayamānasya bhojayamānayoḥ bhojayamānānām
Locativebhojayamāne bhojayamānayoḥ bhojayamāneṣu

Compound bhojayamāna -

Adverb -bhojayamānam -bhojayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria