Declension table of ?bhojayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhojayiṣyat bhojayiṣyantī bhojayiṣyatī bhojayiṣyanti
Vocativebhojayiṣyat bhojayiṣyantī bhojayiṣyatī bhojayiṣyanti
Accusativebhojayiṣyat bhojayiṣyantī bhojayiṣyatī bhojayiṣyanti
Instrumentalbhojayiṣyatā bhojayiṣyadbhyām bhojayiṣyadbhiḥ
Dativebhojayiṣyate bhojayiṣyadbhyām bhojayiṣyadbhyaḥ
Ablativebhojayiṣyataḥ bhojayiṣyadbhyām bhojayiṣyadbhyaḥ
Genitivebhojayiṣyataḥ bhojayiṣyatoḥ bhojayiṣyatām
Locativebhojayiṣyati bhojayiṣyatoḥ bhojayiṣyatsu

Adverb -bhojayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria