Declension table of ?bubhukṣiṣyat

Deva

MasculineSingularDualPlural
Nominativebubhukṣiṣyan bubhukṣiṣyantau bubhukṣiṣyantaḥ
Vocativebubhukṣiṣyan bubhukṣiṣyantau bubhukṣiṣyantaḥ
Accusativebubhukṣiṣyantam bubhukṣiṣyantau bubhukṣiṣyataḥ
Instrumentalbubhukṣiṣyatā bubhukṣiṣyadbhyām bubhukṣiṣyadbhiḥ
Dativebubhukṣiṣyate bubhukṣiṣyadbhyām bubhukṣiṣyadbhyaḥ
Ablativebubhukṣiṣyataḥ bubhukṣiṣyadbhyām bubhukṣiṣyadbhyaḥ
Genitivebubhukṣiṣyataḥ bubhukṣiṣyatoḥ bubhukṣiṣyatām
Locativebubhukṣiṣyati bubhukṣiṣyatoḥ bubhukṣiṣyatsu

Compound bubhukṣiṣyat -

Adverb -bubhukṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria