Declension table of ?bubhukṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣiṣyan | bubhukṣiṣyantau | bubhukṣiṣyantaḥ |
Vocative | bubhukṣiṣyan | bubhukṣiṣyantau | bubhukṣiṣyantaḥ |
Accusative | bubhukṣiṣyantam | bubhukṣiṣyantau | bubhukṣiṣyataḥ |
Instrumental | bubhukṣiṣyatā | bubhukṣiṣyadbhyām | bubhukṣiṣyadbhiḥ |
Dative | bubhukṣiṣyate | bubhukṣiṣyadbhyām | bubhukṣiṣyadbhyaḥ |
Ablative | bubhukṣiṣyataḥ | bubhukṣiṣyadbhyām | bubhukṣiṣyadbhyaḥ |
Genitive | bubhukṣiṣyataḥ | bubhukṣiṣyatoḥ | bubhukṣiṣyatām |
Locative | bubhukṣiṣyati | bubhukṣiṣyatoḥ | bubhukṣiṣyatsu |