Declension table of ?bubhukṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣaṇīyā | bubhukṣaṇīye | bubhukṣaṇīyāḥ |
Vocative | bubhukṣaṇīye | bubhukṣaṇīye | bubhukṣaṇīyāḥ |
Accusative | bubhukṣaṇīyām | bubhukṣaṇīye | bubhukṣaṇīyāḥ |
Instrumental | bubhukṣaṇīyayā | bubhukṣaṇīyābhyām | bubhukṣaṇīyābhiḥ |
Dative | bubhukṣaṇīyāyai | bubhukṣaṇīyābhyām | bubhukṣaṇīyābhyaḥ |
Ablative | bubhukṣaṇīyāyāḥ | bubhukṣaṇīyābhyām | bubhukṣaṇīyābhyaḥ |
Genitive | bubhukṣaṇīyāyāḥ | bubhukṣaṇīyayoḥ | bubhukṣaṇīyānām |
Locative | bubhukṣaṇīyāyām | bubhukṣaṇīyayoḥ | bubhukṣaṇīyāsu |