Declension table of ?bhuñjāpyamānā

Deva

FeminineSingularDualPlural
Nominativebhuñjāpyamānā bhuñjāpyamāne bhuñjāpyamānāḥ
Vocativebhuñjāpyamāne bhuñjāpyamāne bhuñjāpyamānāḥ
Accusativebhuñjāpyamānām bhuñjāpyamāne bhuñjāpyamānāḥ
Instrumentalbhuñjāpyamānayā bhuñjāpyamānābhyām bhuñjāpyamānābhiḥ
Dativebhuñjāpyamānāyai bhuñjāpyamānābhyām bhuñjāpyamānābhyaḥ
Ablativebhuñjāpyamānāyāḥ bhuñjāpyamānābhyām bhuñjāpyamānābhyaḥ
Genitivebhuñjāpyamānāyāḥ bhuñjāpyamānayoḥ bhuñjāpyamānānām
Locativebhuñjāpyamānāyām bhuñjāpyamānayoḥ bhuñjāpyamānāsu

Adverb -bhuñjāpyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria