Declension table of ?bhuñjāpayitavya

Deva

NeuterSingularDualPlural
Nominativebhuñjāpayitavyam bhuñjāpayitavye bhuñjāpayitavyāni
Vocativebhuñjāpayitavya bhuñjāpayitavye bhuñjāpayitavyāni
Accusativebhuñjāpayitavyam bhuñjāpayitavye bhuñjāpayitavyāni
Instrumentalbhuñjāpayitavyena bhuñjāpayitavyābhyām bhuñjāpayitavyaiḥ
Dativebhuñjāpayitavyāya bhuñjāpayitavyābhyām bhuñjāpayitavyebhyaḥ
Ablativebhuñjāpayitavyāt bhuñjāpayitavyābhyām bhuñjāpayitavyebhyaḥ
Genitivebhuñjāpayitavyasya bhuñjāpayitavyayoḥ bhuñjāpayitavyānām
Locativebhuñjāpayitavye bhuñjāpayitavyayoḥ bhuñjāpayitavyeṣu

Compound bhuñjāpayitavya -

Adverb -bhuñjāpayitavyam -bhuñjāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria