Declension table of ?bubhukṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣitavyam | bubhukṣitavye | bubhukṣitavyāni |
Vocative | bubhukṣitavya | bubhukṣitavye | bubhukṣitavyāni |
Accusative | bubhukṣitavyam | bubhukṣitavye | bubhukṣitavyāni |
Instrumental | bubhukṣitavyena | bubhukṣitavyābhyām | bubhukṣitavyaiḥ |
Dative | bubhukṣitavyāya | bubhukṣitavyābhyām | bubhukṣitavyebhyaḥ |
Ablative | bubhukṣitavyāt | bubhukṣitavyābhyām | bubhukṣitavyebhyaḥ |
Genitive | bubhukṣitavyasya | bubhukṣitavyayoḥ | bubhukṣitavyānām |
Locative | bubhukṣitavye | bubhukṣitavyayoḥ | bubhukṣitavyeṣu |