Declension table of ?bhuñjāpya

Deva

NeuterSingularDualPlural
Nominativebhuñjāpyam bhuñjāpye bhuñjāpyāni
Vocativebhuñjāpya bhuñjāpye bhuñjāpyāni
Accusativebhuñjāpyam bhuñjāpye bhuñjāpyāni
Instrumentalbhuñjāpyena bhuñjāpyābhyām bhuñjāpyaiḥ
Dativebhuñjāpyāya bhuñjāpyābhyām bhuñjāpyebhyaḥ
Ablativebhuñjāpyāt bhuñjāpyābhyām bhuñjāpyebhyaḥ
Genitivebhuñjāpyasya bhuñjāpyayoḥ bhuñjāpyānām
Locativebhuñjāpye bhuñjāpyayoḥ bhuñjāpyeṣu

Compound bhuñjāpya -

Adverb -bhuñjāpyam -bhuñjāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria