Declension table of ?bhuktavatī

Deva

FeminineSingularDualPlural
Nominativebhuktavatī bhuktavatyau bhuktavatyaḥ
Vocativebhuktavati bhuktavatyau bhuktavatyaḥ
Accusativebhuktavatīm bhuktavatyau bhuktavatīḥ
Instrumentalbhuktavatyā bhuktavatībhyām bhuktavatībhiḥ
Dativebhuktavatyai bhuktavatībhyām bhuktavatībhyaḥ
Ablativebhuktavatyāḥ bhuktavatībhyām bhuktavatībhyaḥ
Genitivebhuktavatyāḥ bhuktavatyoḥ bhuktavatīnām
Locativebhuktavatyām bhuktavatyoḥ bhuktavatīṣu

Compound bhuktavati - bhuktavatī -

Adverb -bhuktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria