Declension table of ?bhojitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhojitavat | bhojitavantī bhojitavatī | bhojitavanti |
Vocative | bhojitavat | bhojitavantī bhojitavatī | bhojitavanti |
Accusative | bhojitavat | bhojitavantī bhojitavatī | bhojitavanti |
Instrumental | bhojitavatā | bhojitavadbhyām | bhojitavadbhiḥ |
Dative | bhojitavate | bhojitavadbhyām | bhojitavadbhyaḥ |
Ablative | bhojitavataḥ | bhojitavadbhyām | bhojitavadbhyaḥ |
Genitive | bhojitavataḥ | bhojitavatoḥ | bhojitavatām |
Locative | bhojitavati | bhojitavatoḥ | bhojitavatsu |