Declension table of ?bubhukṣitā

Deva

FeminineSingularDualPlural
Nominativebubhukṣitā bubhukṣite bubhukṣitāḥ
Vocativebubhukṣite bubhukṣite bubhukṣitāḥ
Accusativebubhukṣitām bubhukṣite bubhukṣitāḥ
Instrumentalbubhukṣitayā bubhukṣitābhyām bubhukṣitābhiḥ
Dativebubhukṣitāyai bubhukṣitābhyām bubhukṣitābhyaḥ
Ablativebubhukṣitāyāḥ bubhukṣitābhyām bubhukṣitābhyaḥ
Genitivebubhukṣitāyāḥ bubhukṣitayoḥ bubhukṣitānām
Locativebubhukṣitāyām bubhukṣitayoḥ bubhukṣitāsu

Adverb -bubhukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria