Declension table of ?bhojyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhojyamānam | bhojyamāne | bhojyamānāni |
Vocative | bhojyamāna | bhojyamāne | bhojyamānāni |
Accusative | bhojyamānam | bhojyamāne | bhojyamānāni |
Instrumental | bhojyamānena | bhojyamānābhyām | bhojyamānaiḥ |
Dative | bhojyamānāya | bhojyamānābhyām | bhojyamānebhyaḥ |
Ablative | bhojyamānāt | bhojyamānābhyām | bhojyamānebhyaḥ |
Genitive | bhojyamānasya | bhojyamānayoḥ | bhojyamānānām |
Locative | bhojyamāne | bhojyamānayoḥ | bhojyamāneṣu |