Declension table of ?bhojitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhojitam | bhojite | bhojitāni |
Vocative | bhojita | bhojite | bhojitāni |
Accusative | bhojitam | bhojite | bhojitāni |
Instrumental | bhojitena | bhojitābhyām | bhojitaiḥ |
Dative | bhojitāya | bhojitābhyām | bhojitebhyaḥ |
Ablative | bhojitāt | bhojitābhyām | bhojitebhyaḥ |
Genitive | bhojitasya | bhojitayoḥ | bhojitānām |
Locative | bhojite | bhojitayoḥ | bhojiteṣu |