Declension table of ?bhuñjāpanīya

Deva

NeuterSingularDualPlural
Nominativebhuñjāpanīyam bhuñjāpanīye bhuñjāpanīyāni
Vocativebhuñjāpanīya bhuñjāpanīye bhuñjāpanīyāni
Accusativebhuñjāpanīyam bhuñjāpanīye bhuñjāpanīyāni
Instrumentalbhuñjāpanīyena bhuñjāpanīyābhyām bhuñjāpanīyaiḥ
Dativebhuñjāpanīyāya bhuñjāpanīyābhyām bhuñjāpanīyebhyaḥ
Ablativebhuñjāpanīyāt bhuñjāpanīyābhyām bhuñjāpanīyebhyaḥ
Genitivebhuñjāpanīyasya bhuñjāpanīyayoḥ bhuñjāpanīyānām
Locativebhuñjāpanīye bhuñjāpanīyayoḥ bhuñjāpanīyeṣu

Compound bhuñjāpanīya -

Adverb -bhuñjāpanīyam -bhuñjāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria