Declension table of ?bubhukṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣiṣyantī | bubhukṣiṣyantyau | bubhukṣiṣyantyaḥ |
Vocative | bubhukṣiṣyanti | bubhukṣiṣyantyau | bubhukṣiṣyantyaḥ |
Accusative | bubhukṣiṣyantīm | bubhukṣiṣyantyau | bubhukṣiṣyantīḥ |
Instrumental | bubhukṣiṣyantyā | bubhukṣiṣyantībhyām | bubhukṣiṣyantībhiḥ |
Dative | bubhukṣiṣyantyai | bubhukṣiṣyantībhyām | bubhukṣiṣyantībhyaḥ |
Ablative | bubhukṣiṣyantyāḥ | bubhukṣiṣyantībhyām | bubhukṣiṣyantībhyaḥ |
Genitive | bubhukṣiṣyantyāḥ | bubhukṣiṣyantyoḥ | bubhukṣiṣyantīnām |
Locative | bubhukṣiṣyantyām | bubhukṣiṣyantyoḥ | bubhukṣiṣyantīṣu |