Declension table of ?bhujyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhujyamānaḥ | bhujyamānau | bhujyamānāḥ |
Vocative | bhujyamāna | bhujyamānau | bhujyamānāḥ |
Accusative | bhujyamānam | bhujyamānau | bhujyamānān |
Instrumental | bhujyamānena | bhujyamānābhyām | bhujyamānaiḥ bhujyamānebhiḥ |
Dative | bhujyamānāya | bhujyamānābhyām | bhujyamānebhyaḥ |
Ablative | bhujyamānāt | bhujyamānābhyām | bhujyamānebhyaḥ |
Genitive | bhujyamānasya | bhujyamānayoḥ | bhujyamānānām |
Locative | bhujyamāne | bhujyamānayoḥ | bhujyamāneṣu |