Declension table of ?bhokṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhokṣyan | bhokṣyantau | bhokṣyantaḥ |
Vocative | bhokṣyan | bhokṣyantau | bhokṣyantaḥ |
Accusative | bhokṣyantam | bhokṣyantau | bhokṣyataḥ |
Instrumental | bhokṣyatā | bhokṣyadbhyām | bhokṣyadbhiḥ |
Dative | bhokṣyate | bhokṣyadbhyām | bhokṣyadbhyaḥ |
Ablative | bhokṣyataḥ | bhokṣyadbhyām | bhokṣyadbhyaḥ |
Genitive | bhokṣyataḥ | bhokṣyatoḥ | bhokṣyatām |
Locative | bhokṣyati | bhokṣyatoḥ | bhokṣyatsu |