Declension table of ?bubhukṣitavat

Deva

NeuterSingularDualPlural
Nominativebubhukṣitavat bubhukṣitavantī bubhukṣitavatī bubhukṣitavanti
Vocativebubhukṣitavat bubhukṣitavantī bubhukṣitavatī bubhukṣitavanti
Accusativebubhukṣitavat bubhukṣitavantī bubhukṣitavatī bubhukṣitavanti
Instrumentalbubhukṣitavatā bubhukṣitavadbhyām bubhukṣitavadbhiḥ
Dativebubhukṣitavate bubhukṣitavadbhyām bubhukṣitavadbhyaḥ
Ablativebubhukṣitavataḥ bubhukṣitavadbhyām bubhukṣitavadbhyaḥ
Genitivebubhukṣitavataḥ bubhukṣitavatoḥ bubhukṣitavatām
Locativebubhukṣitavati bubhukṣitavatoḥ bubhukṣitavatsu

Adverb -bubhukṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria