Declension table of ?bubhukṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣitavat | bubhukṣitavantī bubhukṣitavatī | bubhukṣitavanti |
Vocative | bubhukṣitavat | bubhukṣitavantī bubhukṣitavatī | bubhukṣitavanti |
Accusative | bubhukṣitavat | bubhukṣitavantī bubhukṣitavatī | bubhukṣitavanti |
Instrumental | bubhukṣitavatā | bubhukṣitavadbhyām | bubhukṣitavadbhiḥ |
Dative | bubhukṣitavate | bubhukṣitavadbhyām | bubhukṣitavadbhyaḥ |
Ablative | bubhukṣitavataḥ | bubhukṣitavadbhyām | bubhukṣitavadbhyaḥ |
Genitive | bubhukṣitavataḥ | bubhukṣitavatoḥ | bubhukṣitavatām |
Locative | bubhukṣitavati | bubhukṣitavatoḥ | bubhukṣitavatsu |