तिङन्तावली
भुज्२
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भुनक्ति
भुङ्क्तः
भुञ्जन्ति
मध्यम
भुनक्षि
भुङ्क्थः
भुङ्क्थ
उत्तम
भुनज्मि
भुञ्ज्वः
भुञ्ज्मः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भुङ्क्ते
भुञ्जाते
भुञ्जते
मध्यम
भुङ्क्षे
भुञ्जाथे
भुङ्ग्ध्वे
उत्तम
भुञ्जे
भुञ्ज्वहे
भुञ्ज्महे
कर्मणि
एक
द्वि
बहु
प्रथम
भुज्यते
भुज्येते
भुज्यन्ते
मध्यम
भुज्यसे
भुज्येथे
भुज्यध्वे
उत्तम
भुज्ये
भुज्यावहे
भुज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभुनक्
अभुङ्क्ताम्
अभुञ्जन्
मध्यम
अभुनक्
अभुङ्क्तम्
अभुङ्क्त
उत्तम
अभुनजम्
अभुञ्ज्व
अभुञ्ज्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभुङ्क्त
अभुञ्जाताम्
अभुञ्जत
मध्यम
अभुङ्क्थाः
अभुञ्जाथाम्
अभुङ्ग्ध्वम्
उत्तम
अभुञ्जि
अभुञ्ज्वहि
अभुञ्ज्महि
कर्मणि
एक
द्वि
बहु
प्रथम
अभुज्यत
अभुज्येताम्
अभुज्यन्त
मध्यम
अभुज्यथाः
अभुज्येथाम्
अभुज्यध्वम्
उत्तम
अभुज्ये
अभुज्यावहि
अभुज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भुञ्ज्यात्
भुञ्जीयात्
भुञ्ज्याताम्
भुञ्ज्युः
मध्यम
भुञ्ज्याः
भुञ्जीयाः
भुञ्ज्यातम्
भुञ्ज्यात
उत्तम
भुञ्ज्याम्
भुञ्जीयाम्
भुञ्ज्याव
भुञ्ज्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भुञ्जीत
भुञ्जीयाताम्
भुञ्जीरन्
मध्यम
भुञ्जीथाः
भुञ्जीयाथाम्
भुञ्जीध्वम्
उत्तम
भुञ्जीय
भुञ्जीवहि
भुञ्जीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
भुज्येत
भुज्येयाताम्
भुज्येरन्
मध्यम
भुज्येथाः
भुज्येयाथाम्
भुज्येध्वम्
उत्तम
भुज्येय
भुज्येवहि
भुज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भुनक्तु
भुङ्क्ताम्
भुञ्जन्तु
मध्यम
भुङ्ग्धि
भुङ्क्तम्
भुङ्क्त
उत्तम
भुनजानि
भुनजाव
भुनजाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भुङ्क्ताम्
भुञ्जाताम्
भुञ्जताम्
मध्यम
भुङ्क्ष्व
भुञ्जाथाम्
भुङ्ग्ध्वम्
उत्तम
भुनजै
भुनजावहै
भुनजामहै
कर्मणि
एक
द्वि
बहु
प्रथम
भुज्यताम्
भुज्येताम्
भुज्यन्ताम्
मध्यम
भुज्यस्व
भुज्येथाम्
भुज्यध्वम्
उत्तम
भुज्यै
भुज्यावहै
भुज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भोक्ष्यति
भोक्ष्यतः
भोक्ष्यन्ति
मध्यम
भोक्ष्यसि
भोक्ष्यथः
भोक्ष्यथ
उत्तम
भोक्ष्यामि
भोक्ष्यावः
भोक्ष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भोक्ष्यते
भोक्ष्येते
भोक्ष्यन्ते
मध्यम
भोक्ष्यसे
भोक्ष्येथे
भोक्ष्यध्वे
उत्तम
भोक्ष्ये
भोक्ष्यावहे
भोक्ष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भोक्ता
भोक्तारौ
भोक्तारः
मध्यम
भोक्तासि
भोक्तास्थः
भोक्तास्थ
उत्तम
भोक्तास्मि
भोक्तास्वः
भोक्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बुभोज
बुभुजतुः
बुभुजुः
मध्यम
बुभोजिथ
बुभुजथुः
बुभुज
उत्तम
बुभोज
बुभुजिव
बुभुजिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
बुभुजे
बुभुजाते
बुभुजिरे
मध्यम
बुभुजिषे
बुभुजाथे
बुभुजिध्वे
उत्तम
बुभुजे
बुभुजिवहे
बुभुजिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भुज्यात्
भुज्यास्ताम्
भुज्यासुः
मध्यम
भुज्याः
भुज्यास्तम्
भुज्यास्त
उत्तम
भुज्यासम्
भुज्यास्व
भुज्यास्म
कृदन्त
क्त
भुक्त
m.
n.
भुक्ता
f.
क्तवतु
भुक्तवत्
m.
n.
भुक्तवती
f.
शतृ
भुञ्जत्
m.
n.
भुञ्जती
f.
शानच्
भुञ्जान
m.
n.
भुञ्जाना
f.
शानच् कर्मणि
भुज्यमान
m.
n.
भुज्यमाना
f.
लुडादेश पर
भोक्ष्यत्
m.
n.
भोक्ष्यन्ती
f.
लुडादेश आत्म
भोक्ष्यमाण
m.
n.
भोक्ष्यमाणा
f.
तव्य
भोक्तव्य
m.
n.
भोक्तव्या
f.
यत्
भोग्य
m.
n.
भोग्या
f.
अनीयर्
भोजनीय
m.
n.
भोजनीया
f.
लिडादेश पर
बुभुज्वस्
m.
n.
बुभुजुषी
f.
लिडादेश आत्म
बुभुजान
m.
n.
बुभुजाना
f.
अव्यय
तुमुन्
भोक्तुम्
क्त्वा
भुक्त्वा
ल्यप्
॰भुज्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भोजयति
भुञ्जापयति
भोजयतः
भुञ्जापयतः
भोजयन्ति
भुञ्जापयन्ति
मध्यम
भोजयसि
भुञ्जापयसि
भोजयथः
भुञ्जापयथः
भोजयथ
भुञ्जापयथ
उत्तम
भोजयामि
भुञ्जापयामि
भोजयावः
भुञ्जापयावः
भोजयामः
भुञ्जापयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भोजयते
भुञ्जापयते
भोजयेते
भुञ्जापयेते
भोजयन्ते
भुञ्जापयन्ते
मध्यम
भोजयसे
भुञ्जापयसे
भोजयेथे
भुञ्जापयेथे
भोजयध्वे
भुञ्जापयध्वे
उत्तम
भोजये
भुञ्जापये
भोजयावहे
भुञ्जापयावहे
भोजयामहे
भुञ्जापयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
भोज्यते
भुञ्जाप्यते
भोज्येते
भुञ्जाप्येते
भोज्यन्ते
भुञ्जाप्यन्ते
मध्यम
भोज्यसे
भुञ्जाप्यसे
भोज्येथे
भुञ्जाप्येथे
भोज्यध्वे
भुञ्जाप्यध्वे
उत्तम
भोज्ये
भुञ्जाप्ये
भोज्यावहे
भुञ्जाप्यावहे
भोज्यामहे
भुञ्जाप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभोजयत्
अभुञ्जापयत्
अभोजयताम्
अभुञ्जापयताम्
अभोजयन्
अभुञ्जापयन्
मध्यम
अभोजयः
अभुञ्जापयः
अभोजयतम्
अभुञ्जापयतम्
अभोजयत
अभुञ्जापयत
उत्तम
अभोजयम्
अभुञ्जापयम्
अभोजयाव
अभुञ्जापयाव
अभोजयाम
अभुञ्जापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभोजयत
अभुञ्जापयत
अभोजयेताम्
अभुञ्जापयेताम्
अभोजयन्त
अभुञ्जापयन्त
मध्यम
अभोजयथाः
अभुञ्जापयथाः
अभोजयेथाम्
अभुञ्जापयेथाम्
अभोजयध्वम्
अभुञ्जापयध्वम्
उत्तम
अभोजये
अभुञ्जापये
अभोजयावहि
अभुञ्जापयावहि
अभोजयामहि
अभुञ्जापयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अभोज्यत
अभुञ्जाप्यत
अभोज्येताम्
अभुञ्जाप्येताम्
अभोज्यन्त
अभुञ्जाप्यन्त
मध्यम
अभोज्यथाः
अभुञ्जाप्यथाः
अभोज्येथाम्
अभुञ्जाप्येथाम्
अभोज्यध्वम्
अभुञ्जाप्यध्वम्
उत्तम
अभोज्ये
अभुञ्जाप्ये
अभोज्यावहि
अभुञ्जाप्यावहि
अभोज्यामहि
अभुञ्जाप्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भोजयेत्
भुञ्जापयेत्
भोजयेताम्
भुञ्जापयेताम्
भोजयेयुः
भुञ्जापयेयुः
मध्यम
भोजयेः
भुञ्जापयेः
भोजयेतम्
भुञ्जापयेतम्
भोजयेत
भुञ्जापयेत
उत्तम
भोजयेयम्
भुञ्जापयेयम्
भोजयेव
भुञ्जापयेव
भोजयेम
भुञ्जापयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भोजयेत
भुञ्जापयेत
भोजयेयाताम्
भुञ्जापयेयाताम्
भोजयेरन्
भुञ्जापयेरन्
मध्यम
भोजयेथाः
भुञ्जापयेथाः
भोजयेयाथाम्
भुञ्जापयेयाथाम्
भोजयेध्वम्
भुञ्जापयेध्वम्
उत्तम
भोजयेय
भुञ्जापयेय
भोजयेवहि
भुञ्जापयेवहि
भोजयेमहि
भुञ्जापयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
भोज्येत
भुञ्जाप्येत
भोज्येयाताम्
भुञ्जाप्येयाताम्
भोज्येरन्
भुञ्जाप्येरन्
मध्यम
भोज्येथाः
भुञ्जाप्येथाः
भोज्येयाथाम्
भुञ्जाप्येयाथाम्
भोज्येध्वम्
भुञ्जाप्येध्वम्
उत्तम
भोज्येय
भुञ्जाप्येय
भोज्येवहि
भुञ्जाप्येवहि
भोज्येमहि
भुञ्जाप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भोजयतु
भुञ्जापयतु
भोजयताम्
भुञ्जापयताम्
भोजयन्तु
भुञ्जापयन्तु
मध्यम
भोजय
भुञ्जापय
भोजयतम्
भुञ्जापयतम्
भोजयत
भुञ्जापयत
उत्तम
भोजयानि
भुञ्जापयानि
भोजयाव
भुञ्जापयाव
भोजयाम
भुञ्जापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भोजयताम्
भुञ्जापयताम्
भोजयेताम्
भुञ्जापयेताम्
भोजयन्ताम्
भुञ्जापयन्ताम्
मध्यम
भोजयस्व
भुञ्जापयस्व
भोजयेथाम्
भुञ्जापयेथाम्
भोजयध्वम्
भुञ्जापयध्वम्
उत्तम
भोजयै
भुञ्जापयै
भोजयावहै
भुञ्जापयावहै
भोजयामहै
भुञ्जापयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
भोज्यताम्
भुञ्जाप्यताम्
भोज्येताम्
भुञ्जाप्येताम्
भोज्यन्ताम्
भुञ्जाप्यन्ताम्
मध्यम
भोज्यस्व
भुञ्जाप्यस्व
भोज्येथाम्
भुञ्जाप्येथाम्
भोज्यध्वम्
भुञ्जाप्यध्वम्
उत्तम
भोज्यै
भुञ्जाप्यै
भोज्यावहै
भुञ्जाप्यावहै
भोज्यामहै
भुञ्जाप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भोजयिष्यति
भुञ्जापयिष्यति
भोजयिष्यतः
भुञ्जापयिष्यतः
भोजयिष्यन्ति
भुञ्जापयिष्यन्ति
मध्यम
भोजयिष्यसि
भुञ्जापयिष्यसि
भोजयिष्यथः
भुञ्जापयिष्यथः
भोजयिष्यथ
भुञ्जापयिष्यथ
उत्तम
भोजयिष्यामि
भुञ्जापयिष्यामि
भोजयिष्यावः
भुञ्जापयिष्यावः
भोजयिष्यामः
भुञ्जापयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भोजयिष्यते
भुञ्जापयिष्यते
भोजयिष्येते
भुञ्जापयिष्येते
भोजयिष्यन्ते
भुञ्जापयिष्यन्ते
मध्यम
भोजयिष्यसे
भुञ्जापयिष्यसे
भोजयिष्येथे
भुञ्जापयिष्येथे
भोजयिष्यध्वे
भुञ्जापयिष्यध्वे
उत्तम
भोजयिष्ये
भुञ्जापयिष्ये
भोजयिष्यावहे
भुञ्जापयिष्यावहे
भोजयिष्यामहे
भुञ्जापयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भोजयिता
भुञ्जापयिता
भोजयितारौ
भुञ्जापयितारौ
भोजयितारः
भुञ्जापयितारः
मध्यम
भोजयितासि
भुञ्जापयितासि
भोजयितास्थः
भुञ्जापयितास्थः
भोजयितास्थ
भुञ्जापयितास्थ
उत्तम
भोजयितास्मि
भुञ्जापयितास्मि
भोजयितास्वः
भुञ्जापयितास्वः
भोजयितास्मः
भुञ्जापयितास्मः
कृदन्त
क्त
भोजित
m.
n.
भोजिता
f.
क्त
भुञ्जापित
m.
n.
भुञ्जापिता
f.
क्तवतु
भुञ्जापितवत्
m.
n.
भुञ्जापितवती
f.
क्तवतु
भोजितवत्
m.
n.
भोजितवती
f.
शतृ
भोजयत्
m.
n.
भोजयन्ती
f.
शतृ
भुञ्जापयत्
m.
n.
भुञ्जापयन्ती
f.
शानच्
भुञ्जापयमान
m.
n.
भुञ्जापयमाना
f.
शानच्
भोजयमान
m.
n.
भोजयमाना
f.
शानच् कर्मणि
भोज्यमान
m.
n.
भोज्यमाना
f.
शानच् कर्मणि
भुञ्जाप्यमान
m.
n.
भुञ्जाप्यमाना
f.
लुडादेश पर
भुञ्जापयिष्यत्
m.
n.
भुञ्जापयिष्यन्ती
f.
लुडादेश पर
भोजयिष्यत्
m.
n.
भोजयिष्यन्ती
f.
लुडादेश आत्म
भोजयिष्यमाण
m.
n.
भोजयिष्यमाणा
f.
लुडादेश आत्म
भुञ्जापयिष्यमाण
m.
n.
भुञ्जापयिष्यमाणा
f.
यत्
भुञ्जाप्य
m.
n.
भुञ्जाप्या
f.
अनीयर्
भुञ्जापनीय
m.
n.
भुञ्जापनीया
f.
तव्य
भुञ्जापयितव्य
m.
n.
भुञ्जापयितव्या
f.
यत्
भोज्य
m.
n.
भोज्या
f.
अनीयर्
भोजनीय
m.
n.
भोजनीया
f.
तव्य
भोजयितव्य
m.
n.
भोजयितव्या
f.
अव्यय
तुमुन्
भोजयितुम्
तुमुन्
भुञ्जापयितुम्
क्त्वा
भोजयित्वा
क्त्वा
भुञ्जापयित्वा
ल्यप्
॰भोज्य
ल्यप्
॰भुञ्जाप्य
लिट्
भोजयाम्
लिट्
भुञ्जापयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बुभुक्षति
बुभुक्षतः
बुभुक्षन्ति
मध्यम
बुभुक्षसि
बुभुक्षथः
बुभुक्षथ
उत्तम
बुभुक्षामि
बुभुक्षावः
बुभुक्षामः
कर्मणि
एक
द्वि
बहु
प्रथम
बुभुक्ष्यते
बुभुक्ष्येते
बुभुक्ष्यन्ते
मध्यम
बुभुक्ष्यसे
बुभुक्ष्येथे
बुभुक्ष्यध्वे
उत्तम
बुभुक्ष्ये
बुभुक्ष्यावहे
बुभुक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अबुभुक्षत्
अबुभुक्षताम्
अबुभुक्षन्
मध्यम
अबुभुक्षः
अबुभुक्षतम्
अबुभुक्षत
उत्तम
अबुभुक्षम्
अबुभुक्षाव
अबुभुक्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
अबुभुक्ष्यत
अबुभुक्ष्येताम्
अबुभुक्ष्यन्त
मध्यम
अबुभुक्ष्यथाः
अबुभुक्ष्येथाम्
अबुभुक्ष्यध्वम्
उत्तम
अबुभुक्ष्ये
अबुभुक्ष्यावहि
अबुभुक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बुभुक्षेत्
बुभुक्षेताम्
बुभुक्षेयुः
मध्यम
बुभुक्षेः
बुभुक्षेतम्
बुभुक्षेत
उत्तम
बुभुक्षेयम्
बुभुक्षेव
बुभुक्षेम
कर्मणि
एक
द्वि
बहु
प्रथम
बुभुक्ष्येत
बुभुक्ष्येयाताम्
बुभुक्ष्येरन्
मध्यम
बुभुक्ष्येथाः
बुभुक्ष्येयाथाम्
बुभुक्ष्येध्वम्
उत्तम
बुभुक्ष्येय
बुभुक्ष्येवहि
बुभुक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बुभुक्षतु
बुभुक्षताम्
बुभुक्षन्तु
मध्यम
बुभुक्ष
बुभुक्षतम्
बुभुक्षत
उत्तम
बुभुक्षाणि
बुभुक्षाव
बुभुक्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
बुभुक्ष्यताम्
बुभुक्ष्येताम्
बुभुक्ष्यन्ताम्
मध्यम
बुभुक्ष्यस्व
बुभुक्ष्येथाम्
बुभुक्ष्यध्वम्
उत्तम
बुभुक्ष्यै
बुभुक्ष्यावहै
बुभुक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बुभुक्षिष्यति
बुभुक्षिष्यतः
बुभुक्षिष्यन्ति
मध्यम
बुभुक्षिष्यसि
बुभुक्षिष्यथः
बुभुक्षिष्यथ
उत्तम
बुभुक्षिष्यामि
बुभुक्षिष्यावः
बुभुक्षिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बुभुक्षिता
बुभुक्षितारौ
बुभुक्षितारः
मध्यम
बुभुक्षितासि
बुभुक्षितास्थः
बुभुक्षितास्थ
उत्तम
बुभुक्षितास्मि
बुभुक्षितास्वः
बुभुक्षितास्मः
कृदन्त
क्त
बुभुक्षित
m.
n.
बुभुक्षिता
f.
क्तवतु
बुभुक्षितवत्
m.
n.
बुभुक्षितवती
f.
शतृ
बुभुक्षत्
m.
n.
बुभुक्षन्ती
f.
शानच् कर्मणि
बुभुक्ष्यमाण
m.
n.
बुभुक्ष्यमाणा
f.
लुडादेश पर
बुभुक्षिष्यत्
m.
n.
बुभुक्षिष्यन्ती
f.
तव्य
बुभुक्षितव्य
m.
n.
बुभुक्षितव्या
f.
अनीयर्
बुभुक्षणीय
m.
n.
बुभुक्षणीया
f.
यत्
बुभुक्ष्य
m.
n.
बुभुक्ष्या
f.
अव्यय
तुमुन्
बुभुक्षितुम्
क्त्वा
बुभुक्षित्वा
ल्यप्
॰बुभुक्ष्य
लिट्
बुभुक्षाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024