Declension table of ?bhokṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhokṣyamāṇaḥ | bhokṣyamāṇau | bhokṣyamāṇāḥ |
Vocative | bhokṣyamāṇa | bhokṣyamāṇau | bhokṣyamāṇāḥ |
Accusative | bhokṣyamāṇam | bhokṣyamāṇau | bhokṣyamāṇān |
Instrumental | bhokṣyamāṇena | bhokṣyamāṇābhyām | bhokṣyamāṇaiḥ bhokṣyamāṇebhiḥ |
Dative | bhokṣyamāṇāya | bhokṣyamāṇābhyām | bhokṣyamāṇebhyaḥ |
Ablative | bhokṣyamāṇāt | bhokṣyamāṇābhyām | bhokṣyamāṇebhyaḥ |
Genitive | bhokṣyamāṇasya | bhokṣyamāṇayoḥ | bhokṣyamāṇānām |
Locative | bhokṣyamāṇe | bhokṣyamāṇayoḥ | bhokṣyamāṇeṣu |