Declension table of ?bubhukṣyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣyā | bubhukṣye | bubhukṣyāḥ |
Vocative | bubhukṣye | bubhukṣye | bubhukṣyāḥ |
Accusative | bubhukṣyām | bubhukṣye | bubhukṣyāḥ |
Instrumental | bubhukṣyayā | bubhukṣyābhyām | bubhukṣyābhiḥ |
Dative | bubhukṣyāyai | bubhukṣyābhyām | bubhukṣyābhyaḥ |
Ablative | bubhukṣyāyāḥ | bubhukṣyābhyām | bubhukṣyābhyaḥ |
Genitive | bubhukṣyāyāḥ | bubhukṣyayoḥ | bubhukṣyāṇām |
Locative | bubhukṣyāyām | bubhukṣyayoḥ | bubhukṣyāsu |