Declension table of ?bhuñjāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhuñjāpayiṣyamāṇam bhuñjāpayiṣyamāṇe bhuñjāpayiṣyamāṇāni
Vocativebhuñjāpayiṣyamāṇa bhuñjāpayiṣyamāṇe bhuñjāpayiṣyamāṇāni
Accusativebhuñjāpayiṣyamāṇam bhuñjāpayiṣyamāṇe bhuñjāpayiṣyamāṇāni
Instrumentalbhuñjāpayiṣyamāṇena bhuñjāpayiṣyamāṇābhyām bhuñjāpayiṣyamāṇaiḥ
Dativebhuñjāpayiṣyamāṇāya bhuñjāpayiṣyamāṇābhyām bhuñjāpayiṣyamāṇebhyaḥ
Ablativebhuñjāpayiṣyamāṇāt bhuñjāpayiṣyamāṇābhyām bhuñjāpayiṣyamāṇebhyaḥ
Genitivebhuñjāpayiṣyamāṇasya bhuñjāpayiṣyamāṇayoḥ bhuñjāpayiṣyamāṇānām
Locativebhuñjāpayiṣyamāṇe bhuñjāpayiṣyamāṇayoḥ bhuñjāpayiṣyamāṇeṣu

Compound bhuñjāpayiṣyamāṇa -

Adverb -bhuñjāpayiṣyamāṇam -bhuñjāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria