Declension table of ?bubhujvas

Deva

MasculineSingularDualPlural
Nominativebubhujvān bubhujvāṃsau bubhujvāṃsaḥ
Vocativebubhujvan bubhujvāṃsau bubhujvāṃsaḥ
Accusativebubhujvāṃsam bubhujvāṃsau bubhujuṣaḥ
Instrumentalbubhujuṣā bubhujvadbhyām bubhujvadbhiḥ
Dativebubhujuṣe bubhujvadbhyām bubhujvadbhyaḥ
Ablativebubhujuṣaḥ bubhujvadbhyām bubhujvadbhyaḥ
Genitivebubhujuṣaḥ bubhujuṣoḥ bubhujuṣām
Locativebubhujuṣi bubhujuṣoḥ bubhujvatsu

Compound bubhujvat -

Adverb -bubhujvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria