Declension table of ?bhuñjāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhuñjāpayiṣyat bhuñjāpayiṣyantī bhuñjāpayiṣyatī bhuñjāpayiṣyanti
Vocativebhuñjāpayiṣyat bhuñjāpayiṣyantī bhuñjāpayiṣyatī bhuñjāpayiṣyanti
Accusativebhuñjāpayiṣyat bhuñjāpayiṣyantī bhuñjāpayiṣyatī bhuñjāpayiṣyanti
Instrumentalbhuñjāpayiṣyatā bhuñjāpayiṣyadbhyām bhuñjāpayiṣyadbhiḥ
Dativebhuñjāpayiṣyate bhuñjāpayiṣyadbhyām bhuñjāpayiṣyadbhyaḥ
Ablativebhuñjāpayiṣyataḥ bhuñjāpayiṣyadbhyām bhuñjāpayiṣyadbhyaḥ
Genitivebhuñjāpayiṣyataḥ bhuñjāpayiṣyatoḥ bhuñjāpayiṣyatām
Locativebhuñjāpayiṣyati bhuñjāpayiṣyatoḥ bhuñjāpayiṣyatsu

Adverb -bhuñjāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria