Declension table of ?bubhukṣatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣat | bubhukṣantī bubhukṣatī | bubhukṣanti |
Vocative | bubhukṣat | bubhukṣantī bubhukṣatī | bubhukṣanti |
Accusative | bubhukṣat | bubhukṣantī bubhukṣatī | bubhukṣanti |
Instrumental | bubhukṣatā | bubhukṣadbhyām | bubhukṣadbhiḥ |
Dative | bubhukṣate | bubhukṣadbhyām | bubhukṣadbhyaḥ |
Ablative | bubhukṣataḥ | bubhukṣadbhyām | bubhukṣadbhyaḥ |
Genitive | bubhukṣataḥ | bubhukṣatoḥ | bubhukṣatām |
Locative | bubhukṣati | bubhukṣatoḥ | bubhukṣatsu |