Declension table of ?bhojayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhojayiṣyamāṇā bhojayiṣyamāṇe bhojayiṣyamāṇāḥ
Vocativebhojayiṣyamāṇe bhojayiṣyamāṇe bhojayiṣyamāṇāḥ
Accusativebhojayiṣyamāṇām bhojayiṣyamāṇe bhojayiṣyamāṇāḥ
Instrumentalbhojayiṣyamāṇayā bhojayiṣyamāṇābhyām bhojayiṣyamāṇābhiḥ
Dativebhojayiṣyamāṇāyai bhojayiṣyamāṇābhyām bhojayiṣyamāṇābhyaḥ
Ablativebhojayiṣyamāṇāyāḥ bhojayiṣyamāṇābhyām bhojayiṣyamāṇābhyaḥ
Genitivebhojayiṣyamāṇāyāḥ bhojayiṣyamāṇayoḥ bhojayiṣyamāṇānām
Locativebhojayiṣyamāṇāyām bhojayiṣyamāṇayoḥ bhojayiṣyamāṇāsu

Adverb -bhojayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria