Declension table of ?bhuñjāpitavat

Deva

MasculineSingularDualPlural
Nominativebhuñjāpitavān bhuñjāpitavantau bhuñjāpitavantaḥ
Vocativebhuñjāpitavan bhuñjāpitavantau bhuñjāpitavantaḥ
Accusativebhuñjāpitavantam bhuñjāpitavantau bhuñjāpitavataḥ
Instrumentalbhuñjāpitavatā bhuñjāpitavadbhyām bhuñjāpitavadbhiḥ
Dativebhuñjāpitavate bhuñjāpitavadbhyām bhuñjāpitavadbhyaḥ
Ablativebhuñjāpitavataḥ bhuñjāpitavadbhyām bhuñjāpitavadbhyaḥ
Genitivebhuñjāpitavataḥ bhuñjāpitavatoḥ bhuñjāpitavatām
Locativebhuñjāpitavati bhuñjāpitavatoḥ bhuñjāpitavatsu

Compound bhuñjāpitavat -

Adverb -bhuñjāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria