Declension table of ?bubhukṣiṣyat

Deva

NeuterSingularDualPlural
Nominativebubhukṣiṣyat bubhukṣiṣyantī bubhukṣiṣyatī bubhukṣiṣyanti
Vocativebubhukṣiṣyat bubhukṣiṣyantī bubhukṣiṣyatī bubhukṣiṣyanti
Accusativebubhukṣiṣyat bubhukṣiṣyantī bubhukṣiṣyatī bubhukṣiṣyanti
Instrumentalbubhukṣiṣyatā bubhukṣiṣyadbhyām bubhukṣiṣyadbhiḥ
Dativebubhukṣiṣyate bubhukṣiṣyadbhyām bubhukṣiṣyadbhyaḥ
Ablativebubhukṣiṣyataḥ bubhukṣiṣyadbhyām bubhukṣiṣyadbhyaḥ
Genitivebubhukṣiṣyataḥ bubhukṣiṣyatoḥ bubhukṣiṣyatām
Locativebubhukṣiṣyati bubhukṣiṣyatoḥ bubhukṣiṣyatsu

Adverb -bubhukṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria