Declension table of ?bubhukṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣiṣyat | bubhukṣiṣyantī bubhukṣiṣyatī | bubhukṣiṣyanti |
Vocative | bubhukṣiṣyat | bubhukṣiṣyantī bubhukṣiṣyatī | bubhukṣiṣyanti |
Accusative | bubhukṣiṣyat | bubhukṣiṣyantī bubhukṣiṣyatī | bubhukṣiṣyanti |
Instrumental | bubhukṣiṣyatā | bubhukṣiṣyadbhyām | bubhukṣiṣyadbhiḥ |
Dative | bubhukṣiṣyate | bubhukṣiṣyadbhyām | bubhukṣiṣyadbhyaḥ |
Ablative | bubhukṣiṣyataḥ | bubhukṣiṣyadbhyām | bubhukṣiṣyadbhyaḥ |
Genitive | bubhukṣiṣyataḥ | bubhukṣiṣyatoḥ | bubhukṣiṣyatām |
Locative | bubhukṣiṣyati | bubhukṣiṣyatoḥ | bubhukṣiṣyatsu |