Declension table of ?bhuñjāpita

Deva

MasculineSingularDualPlural
Nominativebhuñjāpitaḥ bhuñjāpitau bhuñjāpitāḥ
Vocativebhuñjāpita bhuñjāpitau bhuñjāpitāḥ
Accusativebhuñjāpitam bhuñjāpitau bhuñjāpitān
Instrumentalbhuñjāpitena bhuñjāpitābhyām bhuñjāpitaiḥ bhuñjāpitebhiḥ
Dativebhuñjāpitāya bhuñjāpitābhyām bhuñjāpitebhyaḥ
Ablativebhuñjāpitāt bhuñjāpitābhyām bhuñjāpitebhyaḥ
Genitivebhuñjāpitasya bhuñjāpitayoḥ bhuñjāpitānām
Locativebhuñjāpite bhuñjāpitayoḥ bhuñjāpiteṣu

Compound bhuñjāpita -

Adverb -bhuñjāpitam -bhuñjāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria