Declension table of ?bubhukṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣaṇīyaḥ | bubhukṣaṇīyau | bubhukṣaṇīyāḥ |
Vocative | bubhukṣaṇīya | bubhukṣaṇīyau | bubhukṣaṇīyāḥ |
Accusative | bubhukṣaṇīyam | bubhukṣaṇīyau | bubhukṣaṇīyān |
Instrumental | bubhukṣaṇīyena | bubhukṣaṇīyābhyām | bubhukṣaṇīyaiḥ bubhukṣaṇīyebhiḥ |
Dative | bubhukṣaṇīyāya | bubhukṣaṇīyābhyām | bubhukṣaṇīyebhyaḥ |
Ablative | bubhukṣaṇīyāt | bubhukṣaṇīyābhyām | bubhukṣaṇīyebhyaḥ |
Genitive | bubhukṣaṇīyasya | bubhukṣaṇīyayoḥ | bubhukṣaṇīyānām |
Locative | bubhukṣaṇīye | bubhukṣaṇīyayoḥ | bubhukṣaṇīyeṣu |