Declension table of ?bhokṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhokṣyamāṇā | bhokṣyamāṇe | bhokṣyamāṇāḥ |
Vocative | bhokṣyamāṇe | bhokṣyamāṇe | bhokṣyamāṇāḥ |
Accusative | bhokṣyamāṇām | bhokṣyamāṇe | bhokṣyamāṇāḥ |
Instrumental | bhokṣyamāṇayā | bhokṣyamāṇābhyām | bhokṣyamāṇābhiḥ |
Dative | bhokṣyamāṇāyai | bhokṣyamāṇābhyām | bhokṣyamāṇābhyaḥ |
Ablative | bhokṣyamāṇāyāḥ | bhokṣyamāṇābhyām | bhokṣyamāṇābhyaḥ |
Genitive | bhokṣyamāṇāyāḥ | bhokṣyamāṇayoḥ | bhokṣyamāṇānām |
Locative | bhokṣyamāṇāyām | bhokṣyamāṇayoḥ | bhokṣyamāṇāsu |