Declension table of ?bhojitavatī

Deva

FeminineSingularDualPlural
Nominativebhojitavatī bhojitavatyau bhojitavatyaḥ
Vocativebhojitavati bhojitavatyau bhojitavatyaḥ
Accusativebhojitavatīm bhojitavatyau bhojitavatīḥ
Instrumentalbhojitavatyā bhojitavatībhyām bhojitavatībhiḥ
Dativebhojitavatyai bhojitavatībhyām bhojitavatībhyaḥ
Ablativebhojitavatyāḥ bhojitavatībhyām bhojitavatībhyaḥ
Genitivebhojitavatyāḥ bhojitavatyoḥ bhojitavatīnām
Locativebhojitavatyām bhojitavatyoḥ bhojitavatīṣu

Compound bhojitavati - bhojitavatī -

Adverb -bhojitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria