Declension table of ?bubhukṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bubhukṣitavān | bubhukṣitavantau | bubhukṣitavantaḥ |
Vocative | bubhukṣitavan | bubhukṣitavantau | bubhukṣitavantaḥ |
Accusative | bubhukṣitavantam | bubhukṣitavantau | bubhukṣitavataḥ |
Instrumental | bubhukṣitavatā | bubhukṣitavadbhyām | bubhukṣitavadbhiḥ |
Dative | bubhukṣitavate | bubhukṣitavadbhyām | bubhukṣitavadbhyaḥ |
Ablative | bubhukṣitavataḥ | bubhukṣitavadbhyām | bubhukṣitavadbhyaḥ |
Genitive | bubhukṣitavataḥ | bubhukṣitavatoḥ | bubhukṣitavatām |
Locative | bubhukṣitavati | bubhukṣitavatoḥ | bubhukṣitavatsu |