Declension table of ?bhojanīya

Deva

MasculineSingularDualPlural
Nominativebhojanīyaḥ bhojanīyau bhojanīyāḥ
Vocativebhojanīya bhojanīyau bhojanīyāḥ
Accusativebhojanīyam bhojanīyau bhojanīyān
Instrumentalbhojanīyena bhojanīyābhyām bhojanīyaiḥ bhojanīyebhiḥ
Dativebhojanīyāya bhojanīyābhyām bhojanīyebhyaḥ
Ablativebhojanīyāt bhojanīyābhyām bhojanīyebhyaḥ
Genitivebhojanīyasya bhojanīyayoḥ bhojanīyānām
Locativebhojanīye bhojanīyayoḥ bhojanīyeṣu

Compound bhojanīya -

Adverb -bhojanīyam -bhojanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria