Conjugation tables of svap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvapimi svapivaḥ svapimaḥ
Secondsvapiṣi svapithaḥ svapitha
Thirdsvapiti svapitaḥ svapanti


PassiveSingularDualPlural
Firstsupye supyāvahe supyāmahe
Secondsupyase supyethe supyadhve
Thirdsupyate supyete supyante


Imperfect

ActiveSingularDualPlural
Firstasvapam asvapiva asvapima
Secondasvapīḥ asvapaḥ asvapitam asvapita
Thirdasvapīt asvapat asvapitām asvapan


PassiveSingularDualPlural
Firstasupye asupyāvahi asupyāmahi
Secondasupyathāḥ asupyethām asupyadhvam
Thirdasupyata asupyetām asupyanta


Optative

ActiveSingularDualPlural
Firstsvapyām svapyāva svapyāma
Secondsvapyāḥ svapyātam svapyāta
Thirdsvapyāt svapyātām svapyuḥ


PassiveSingularDualPlural
Firstsupyeya supyevahi supyemahi
Secondsupyethāḥ supyeyāthām supyedhvam
Thirdsupyeta supyeyātām supyeran


Imperative

ActiveSingularDualPlural
Firstsvapāni svapāva svapāma
Secondsvapihi svapitam svapita
Thirdsvapitu svapitām svapantu


PassiveSingularDualPlural
Firstsupyai supyāvahai supyāmahai
Secondsupyasva supyethām supyadhvam
Thirdsupyatām supyetām supyantām


Future

ActiveSingularDualPlural
Firstsvapsyāmi svapiṣyāmi svapsyāvaḥ svapiṣyāvaḥ svapsyāmaḥ svapiṣyāmaḥ
Secondsvapsyasi svapiṣyasi svapsyathaḥ svapiṣyathaḥ svapsyatha svapiṣyatha
Thirdsvapsyati svapiṣyati svapsyataḥ svapiṣyataḥ svapsyanti svapiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsvaptāsmi svapitāsmi svaptāsvaḥ svapitāsvaḥ svaptāsmaḥ svapitāsmaḥ
Secondsvaptāsi svapitāsi svaptāsthaḥ svapitāsthaḥ svaptāstha svapitāstha
Thirdsvaptā svapitā svaptārau svapitārau svaptāraḥ svapitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣvāpa suṣvapa suṣupiva suṣupima
Secondsuṣvapitha suṣupathuḥ suṣupa
Thirdsuṣvāpa suṣupatuḥ suṣupuḥ


Aorist

ActiveSingularDualPlural
Firstasvāpsam asvapam asūṣupam asvāpsva asūṣupāva asupva asvāpsma asūṣupāma asupma
Secondasvāpsīḥ asvap asūṣupaḥ asvāptam asūṣupatam asuptam asvāpta asūṣupata asupta
Thirdasvāpsīt asvap asūṣupat asvāptām asūṣupatām asuptām asvāpsuḥ asūṣupan asupan


MiddleSingularDualPlural
Firstasūṣupe asupsi asūṣupāvahi asupsvahi asūṣupāmahi asupsmahi
Secondasūṣupathāḥ asupthāḥ asūṣupethām asupsāthām asūṣupadhvam asubdhvam
Thirdasūṣupata asupta asūṣupetām asupsātām asūṣupanta asupsata


PassiveSingularDualPlural
First
Second
Thirdasvāpi


Injunctive

ActiveSingularDualPlural
Firstsvāpsam svapam svāpsva supva svāpsma supma
Secondsvāpsīḥ svap svāptam suptam svāpta supta
Thirdsvāpsīt svap svāptām suptām svāpsuḥ supan


MiddleSingularDualPlural
Firstsupsi supsvahi supsmahi
Secondsupthāḥ supsāthām subdhvam
Thirdsupta supsātām supsata


PassiveSingularDualPlural
First
Second
Thirdsvāpi


Benedictive

ActiveSingularDualPlural
Firstsupyāsam supyāsva supyāsma
Secondsupyāḥ supyāstam supyāsta
Thirdsupyāt supyāstām supyāsuḥ

Participles

Past Passive Participle
supta m. n. suptā f.

Past Active Participle
suptavat m. n. suptavatī f.

Present Active Participle
svapat m. n. svapatī f.

Present Passive Participle
supyamāna m. n. supyamānā f.

Future Active Participle
svapsyat m. n. svapsyantī f.

Future Active Participle
svapiṣyat m. n. svapiṣyantī f.

Future Passive Participle
svaptavya m. n. svaptavyā f.

Future Passive Participle
svapitavya m. n. svapitavyā f.

Future Passive Participle
svapya m. n. svapyā f.

Future Passive Participle
svapanīya m. n. svapanīyā f.

Perfect Active Participle
suṣupvas m. n. suṣupuṣī f.

Indeclinable forms

Infinitive
svaptum

Infinitive
svapitum

Absolutive
suptvā

Absolutive
-supya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsvāpayāmi svāpayāvaḥ svāpayāmaḥ
Secondsvāpayasi svāpayathaḥ svāpayatha
Thirdsvāpayati svāpayataḥ svāpayanti


MiddleSingularDualPlural
Firstsvāpaye svāpayāvahe svāpayāmahe
Secondsvāpayase svāpayethe svāpayadhve
Thirdsvāpayate svāpayete svāpayante


PassiveSingularDualPlural
Firstsvāpye svāpyāvahe svāpyāmahe
Secondsvāpyase svāpyethe svāpyadhve
Thirdsvāpyate svāpyete svāpyante


Imperfect

ActiveSingularDualPlural
Firstasvāpayam asvāpayāva asvāpayāma
Secondasvāpayaḥ asvāpayatam asvāpayata
Thirdasvāpayat asvāpayatām asvāpayan


MiddleSingularDualPlural
Firstasvāpaye asvāpayāvahi asvāpayāmahi
Secondasvāpayathāḥ asvāpayethām asvāpayadhvam
Thirdasvāpayata asvāpayetām asvāpayanta


PassiveSingularDualPlural
Firstasvāpye asvāpyāvahi asvāpyāmahi
Secondasvāpyathāḥ asvāpyethām asvāpyadhvam
Thirdasvāpyata asvāpyetām asvāpyanta


Optative

ActiveSingularDualPlural
Firstsvāpayeyam svāpayeva svāpayema
Secondsvāpayeḥ svāpayetam svāpayeta
Thirdsvāpayet svāpayetām svāpayeyuḥ


MiddleSingularDualPlural
Firstsvāpayeya svāpayevahi svāpayemahi
Secondsvāpayethāḥ svāpayeyāthām svāpayedhvam
Thirdsvāpayeta svāpayeyātām svāpayeran


PassiveSingularDualPlural
Firstsvāpyeya svāpyevahi svāpyemahi
Secondsvāpyethāḥ svāpyeyāthām svāpyedhvam
Thirdsvāpyeta svāpyeyātām svāpyeran


Imperative

ActiveSingularDualPlural
Firstsvāpayāni svāpayāva svāpayāma
Secondsvāpaya svāpayatam svāpayata
Thirdsvāpayatu svāpayatām svāpayantu


MiddleSingularDualPlural
Firstsvāpayai svāpayāvahai svāpayāmahai
Secondsvāpayasva svāpayethām svāpayadhvam
Thirdsvāpayatām svāpayetām svāpayantām


PassiveSingularDualPlural
Firstsvāpyai svāpyāvahai svāpyāmahai
Secondsvāpyasva svāpyethām svāpyadhvam
Thirdsvāpyatām svāpyetām svāpyantām


Future

ActiveSingularDualPlural
Firstsvāpayiṣyāmi svāpayiṣyāvaḥ svāpayiṣyāmaḥ
Secondsvāpayiṣyasi svāpayiṣyathaḥ svāpayiṣyatha
Thirdsvāpayiṣyati svāpayiṣyataḥ svāpayiṣyanti


MiddleSingularDualPlural
Firstsvāpayiṣye svāpayiṣyāvahe svāpayiṣyāmahe
Secondsvāpayiṣyase svāpayiṣyethe svāpayiṣyadhve
Thirdsvāpayiṣyate svāpayiṣyete svāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvāpayitāsmi svāpayitāsvaḥ svāpayitāsmaḥ
Secondsvāpayitāsi svāpayitāsthaḥ svāpayitāstha
Thirdsvāpayitā svāpayitārau svāpayitāraḥ

Participles

Past Passive Participle
svāpita m. n. svāpitā f.

Past Active Participle
svāpitavat m. n. svāpitavatī f.

Present Active Participle
svāpayat m. n. svāpayantī f.

Present Middle Participle
svāpayamāna m. n. svāpayamānā f.

Present Passive Participle
svāpyamāna m. n. svāpyamānā f.

Future Active Participle
svāpayiṣyat m. n. svāpayiṣyantī f.

Future Middle Participle
svāpayiṣyamāṇa m. n. svāpayiṣyamāṇā f.

Future Passive Participle
svāpya m. n. svāpyā f.

Future Passive Participle
svāpanīya m. n. svāpanīyā f.

Future Passive Participle
svāpayitavya m. n. svāpayitavyā f.

Indeclinable forms

Infinitive
svāpayitum

Absolutive
svāpayitvā

Absolutive
-svāpya

Periphrastic Perfect
svāpayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstsoṣupye soṣupyāvahe soṣupyāmahe
Secondsoṣupyase soṣupyethe soṣupyadhve
Thirdsoṣupyate soṣupyete soṣupyante


Imperfect

MiddleSingularDualPlural
Firstasoṣupye asoṣupyāvahi asoṣupyāmahi
Secondasoṣupyathāḥ asoṣupyethām asoṣupyadhvam
Thirdasoṣupyata asoṣupyetām asoṣupyanta


Optative

MiddleSingularDualPlural
Firstsoṣupyeya soṣupyevahi soṣupyemahi
Secondsoṣupyethāḥ soṣupyeyāthām soṣupyedhvam
Thirdsoṣupyeta soṣupyeyātām soṣupyeran


Imperative

MiddleSingularDualPlural
Firstsoṣupyai soṣupyāvahai soṣupyāmahai
Secondsoṣupyasva soṣupyethām soṣupyadhvam
Thirdsoṣupyatām soṣupyetām soṣupyantām

Participles

Present Middle Participle
soṣupyamāṇa m. n. soṣupyamāṇā f.

Indeclinable forms

Periphrastic Perfect
soṣupyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstsuṣupsāmi suṣupsāvaḥ suṣupsāmaḥ
Secondsuṣupsasi suṣupsathaḥ suṣupsatha
Thirdsuṣupsati suṣupsataḥ suṣupsanti


PassiveSingularDualPlural
Firstsuṣupsye suṣupsyāvahe suṣupsyāmahe
Secondsuṣupsyase suṣupsyethe suṣupsyadhve
Thirdsuṣupsyate suṣupsyete suṣupsyante


Imperfect

ActiveSingularDualPlural
Firstasuṣupsam asuṣupsāva asuṣupsāma
Secondasuṣupsaḥ asuṣupsatam asuṣupsata
Thirdasuṣupsat asuṣupsatām asuṣupsan


PassiveSingularDualPlural
Firstasuṣupsye asuṣupsyāvahi asuṣupsyāmahi
Secondasuṣupsyathāḥ asuṣupsyethām asuṣupsyadhvam
Thirdasuṣupsyata asuṣupsyetām asuṣupsyanta


Optative

ActiveSingularDualPlural
Firstsuṣupseyam suṣupseva suṣupsema
Secondsuṣupseḥ suṣupsetam suṣupseta
Thirdsuṣupset suṣupsetām suṣupseyuḥ


PassiveSingularDualPlural
Firstsuṣupsyeya suṣupsyevahi suṣupsyemahi
Secondsuṣupsyethāḥ suṣupsyeyāthām suṣupsyedhvam
Thirdsuṣupsyeta suṣupsyeyātām suṣupsyeran


Imperative

ActiveSingularDualPlural
Firstsuṣupsāni suṣupsāva suṣupsāma
Secondsuṣupsa suṣupsatam suṣupsata
Thirdsuṣupsatu suṣupsatām suṣupsantu


PassiveSingularDualPlural
Firstsuṣupsyai suṣupsyāvahai suṣupsyāmahai
Secondsuṣupsyasva suṣupsyethām suṣupsyadhvam
Thirdsuṣupsyatām suṣupsyetām suṣupsyantām


Future

ActiveSingularDualPlural
Firstsuṣupsyāmi suṣupsyāvaḥ suṣupsyāmaḥ
Secondsuṣupsyasi suṣupsyathaḥ suṣupsyatha
Thirdsuṣupsyati suṣupsyataḥ suṣupsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsuṣupsitāsmi suṣupsitāsvaḥ suṣupsitāsmaḥ
Secondsuṣupsitāsi suṣupsitāsthaḥ suṣupsitāstha
Thirdsuṣupsitā suṣupsitārau suṣupsitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣuṣupsa suṣuṣupsiva suṣuṣupsima
Secondsuṣuṣupsitha suṣuṣupsathuḥ suṣuṣupsa
Thirdsuṣuṣupsa suṣuṣupsatuḥ suṣuṣupsuḥ

Participles

Past Passive Participle
suṣupsita m. n. suṣupsitā f.

Past Active Participle
suṣupsitavat m. n. suṣupsitavatī f.

Present Active Participle
suṣupsat m. n. suṣupsantī f.

Present Passive Participle
suṣupsyamāna m. n. suṣupsyamānā f.

Future Active Participle
suṣupsyat m. n. suṣupsyantī f.

Future Passive Participle
suṣupsanīya m. n. suṣupsanīyā f.

Future Passive Participle
suṣupsya m. n. suṣupsyā f.

Future Passive Participle
suṣupsitavya m. n. suṣupsitavyā f.

Perfect Active Participle
suṣuṣupsvas m. n. suṣuṣupsuṣī f.

Indeclinable forms

Infinitive
suṣupsitum

Absolutive
suṣupsitvā

Absolutive
-suṣupsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria