Declension table of ?svāpya

Deva

NeuterSingularDualPlural
Nominativesvāpyam svāpye svāpyāni
Vocativesvāpya svāpye svāpyāni
Accusativesvāpyam svāpye svāpyāni
Instrumentalsvāpyena svāpyābhyām svāpyaiḥ
Dativesvāpyāya svāpyābhyām svāpyebhyaḥ
Ablativesvāpyāt svāpyābhyām svāpyebhyaḥ
Genitivesvāpyasya svāpyayoḥ svāpyānām
Locativesvāpye svāpyayoḥ svāpyeṣu

Compound svāpya -

Adverb -svāpyam -svāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria